अमोघ शिव कवच | Amogh Shiv Kavach

सम्पूर्ण शिव अमोघ कवच (Shiv Amogh Kavach)

 Shiv Amogh Kavach

सम्पूर्ण शिव अमोघ कवच(Shiv Amogh Kavach) बिना त्रुटि के आप यहां पड़ सकते है।

 

||विनियोग:||

ॐ अस्य-श्रीशिव-कवच-स्तोत्र-मंत्रस्य ब्रह्मा ऋषिः अनुष्टुप छन्दः |
श्रीसदा-शिवोरुद्रो देवता ह्रीं शक्तिः | रं कीलकं | श्रीं ह्रीं क्लीं बीजं |
श्रीसदा-शिव प्रीत्यर्थे शिव-कवच-स्तोत्र जपे विनियोगः |

||करन्यास:||
१.ॐ नमो भगवते ज्वलज्जवाला-मालिने ॐ ह्लां सर्वशक्ति-धाम्ने ईशानात्मने अङ्गुष्ठाभ्यां नमः |

२.ॐ नमो भगवते ज्वलज्जवाला-मालिने ॐ नं रिं नित्य-तृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नमः |
३.ॐ नमो भगवते ज्वलज्जवाला-मालिने ॐ मं रुं अनादि-शक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः |
४.ॐ नमो भगवते ज्वलज्जवाला-मालिने ॐ शिं रैं स्वतंत्र-शक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः |
ॐ नमो भगवते ज्वलज्जवाला-मालिने ॐ वांरौं अलुप्त-शक्तिधाम्ने सद्यो जातात्मने कनिष्ठि-काभ्यां नमः |
ॐ नमो भगवते ज्वलज्जवाला-मालिने ॐ यंरः अनादि-शक्तिधाम्ने सर्वात्मने करतलकर-पृष्ठाभ्यां नमः |

||ध्यानं:||
वज्रदंष्ट्रं त्रिनयनं कालकण्ठंमरिन्दरमम् |
सहस्त्रकरमत्युग्रं वन्दे शम्भुमुपापतिम् ||

||ऋषभ उवाच||

अथापरं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् |
जयप्रदं सर्व-विपद्विमोचनं-वक्ष्यामि शैवं-कवचं हिताय ते ||

नमस्कृत्य महादेवं विश्वव्यापि-नमीश्वरम् |
वक्ष्ये शिवमयं-वर्म सर्वरक्षाकरं नृणाम् || १ ||

शुचौ देशे समासीनो यथावै-कल्पितासनः |
जितेन्द्रियो- जितप्राणश्चिंत-येच्छिवमव्ययम् || २ ||

हृत्पुण्डरी-कान्तर-सन्निविष्टं स्वतेजसा व्याप्त-नभोवकाशाम् |
अतीन्द्रियं सूक्ष्ममनन्त-माद्यध्यायेत्परा-नंदमयं महेशम् || ३ ||

ध्याना-वधूता-खिलकर्मबन्धश्चिरं चिदानन्द-निमग्नचेताः |
षड़क्षरन्यास-समाहितात्मा शैवेन-कुर्यात्कवचेन रक्षाम् || ४ ||

मां पातु देवोऽखिल-देवतात्मा संसारकूपे-पतितं गभीरे |
तन्नाम दिव्यं-वरमंत्रमूलं धुनोतु में सर्वमघं-हृदिस्थम् || ५ ||

सर्वत्रमां रक्षतु विश्वमूर्ति-र्ज्योतिर्मयानंद-घनश्चिदात्मा |
अणोरणियानु-रूशक्तिरेकः स ईश्वरः पातु-भयादशेषात् || ६ ||

यो भूस्वरूपेण बिभर्ति-विश्वं पायात्स-भूमेर्गिरिशोऽष्टमूर्तिः |
योऽपांस्वरूपेण नृणां-करोति सञ्जीवनं-सोऽवतु मां-जलेभ्यः || ७ ||

कल्पावसाने भुव-नानि दग्ध्वा सर्वाणि यो नृत्यति-भूरिलीलः |
स कालरुद्रोऽवतु मां दवाग्ने-र्वात्यादि-भीतेरखिलाच्च तापात् || ८ ||

प्रदीप्तविद्युत्कन-कावभासो विद्या-वराभीति कुठारपाणिः |
चतुर्मुखस्तत्पुरुष-स्त्रिनेत्रः प्राच्यां स्थितंक्षतु मामजस्त्रम् || ९ ||

कुठारवेदांकुश-पाशशूल-कपालढक्काक्षगुणान दधानः |
चतुर्मुखोनी-लरुचिस्त्रिनेत्रः पायादाघोरो-दिशि दक्षिणस्याम् || १० ||

कुन्देन्दुशङ्खस्फटि-कावभासो वेदाक्षमाला-वरदाभयाङ्कः |
त्र्यक्षश्चतुर्वक्त्र-ऊरुप्रभावः सद्योधिजातोऽवतु मां-प्रतीच्याम् || ११ ||

वराक्षमाला-भयटङ्कहस्तः सरोज किञ्जल्क-समानवर्णः |
त्रिलोचनश्चारू-चतुर्मुखो मां पायादुदीच्यां-दिशिवामदेवः || १२ ||

वेदाभयेष्टांकुशपाश टंककपालढक्काक्षकशूलपाणिः |
सितद्युतिः पञ्चमुखोऽवतान्मामीशान ऊर्ध्वं परमप्रकाशः || १३ ||

मूर्धानमव्यान्मम चन्द्रमौलिर्भालं ममाव्यादथ भालनेत्रः |
नेत्रे ममा व्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः || १४ ||

पायाच्छ्रुती में श्रुति-गीत-कीर्तिः कपोल-मव्यात्सततं कपाली |
वक्त्रं -दा रक्षतु पंचवक्त्रो-जिह्वां सदा-रक्षतु-वेदजिह्वः || १५ ||

||ऋषभ उवाच||

 

कण्ठं-गिरिशोऽवतु नीलकण्ठः पाणिः द्वयं पातुः पिना-कपाणिः |
दोर्मूल-मव्यान्मम धर्म-बाहुर्वक्षःस्थलं दक्षम-खान्तकोऽव्यात् || १६ ||

ममोदरं मनोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनांतकारी |
हेरंबतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरों में || १७ ||

उरुद्वयं पातु कुबेरमित्रो जानुद्वयं में जगदीश्वरोऽव्यात् |
जङ्घायुगंपुंगवकेतुरव्यातपादौ ममाव्यत्सुरवंद्यपादः || १८ ||

महेश्वरः पातु-दिना-दियामे मां मध्य-यामेंऽवतु वामदेवः |
त्रियम्बकः (त्रिलोचनः) पातु तृतीययामे-वृषध्वजः पातु-दिनांत्ययामे || १९ ||

पायान्नि-शादौ शशि-शेखरो मां गङ्गाधरो-रक्षतु मां-निशीथे |
गौरी पतिः पातु निशाव-साने मृत्युञ्जयो रक्षतु सर्वकालम् || २० ||

अंतःस्थितं-रक्षतु शङ्करो मां-स्थाणुः सदापातु बहिः स्थितं-माम् |
तदन्तरे पातुपतिः पशूनां-सदाशिवो-रक्षतु मां समन्तात् || २१ ||

तिष्ठन्तमव्याद्भुवनैकनाथः पायाद्व्रजन्तं प्रथमाधिनाथः |
वेदान्तवेद्योऽवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् || २२ ||

मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः |
अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्तिः || २३ ||

कल्पान्तकाटोपपटुप्रकोपः स्फुटाट्टहासोच्चलितांडकोशः |
घोरारिसेनार्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्रः || २४ ||

पत्त्यश्वमातङ्गघटावरूथ सहस्त्रलक्षायुतकोटिभीषणम् |
अक्षौ-हिणीनां शतमात-तायिनां छिन्द्यान्मृडो-घोर कुठार धारया || २५ ||

निहन्तु दस्यून्प्रलयानलार्चिर्ज्वलत्रिशूलं त्रिपुरांतकस्य |
शार्दुल सिंहर्क्षवृकादिहिंस्रान्संत्रासयत्विशधनुः पिनाकं || २६ ||

||ऋषभ उवाच||

दुःस्वप्न दुःशकुन दुर्गति दौर्मनस्यदुर्भीक्षदुर्व्यसन दुःसहदुर्यशांसि |
उत्पाततापविषभीतिमसद्ग्रहार्ति व्याधींश्च नाशयतु में जगतामधीशः || २७ ||

ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सकलतत्त्वविहाराय
सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकहर्त्रे सकललोकैक गुरवे
सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवरप्रदाय
सकलदूरितार्त्तिभञ्जनाय सकलजगदभयङ्कराय सकललौकैकशङ्कराय
शशांकशेखराय शाश्वतनिजाभासाय निर्गुणाय निरूपमाय नीरूपाय
निराभासाय निरामयाय निष्प्रपञ्चाय निष्कलङ्काय निर्द्वन्द्वाय निस्संगाय
निर्मलाय निर्गमाय नित्यरूपविभवाय निरुपमविभवाय निराधाराय
नित्यषुद्धबुद्धपरिपूर्णसच्चिदानन्दाद्वयाय परमशान्तप्रकाशतेजोरूपाय
जय जय महारुद्र महारौद्र भद्रावतार दुःखदावदारण
महाभैरव कालभैरव कल्पांतभैरव कपालमालाधर
खट्वाङ्गखड्गचर्मपाशांकुश डमरूशूलचापबाण
गदाशक्तिभिन्दिपालतोमरमुसलमुद्गरपट्टिश
परशुपरिघभुशुण्डीशतघ्नीचक्राद्यायुधभीषणकर
सहस्रमुख दंष्ट्राकराल विकटाट्टहासविस्फारितब्रह्माण्ड
मण्डलनागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर
मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विरुपाक्ष विश्वेश्वर विश्वरूप
वृषभवाहन विषभूषण विश्वतोमुख सर्वतो रक्ष रक्ष मां
ज्वल ज्वल महामृत्युभयमपमृत्युभयं नाशय नाशय
रोगभयमुत्सादयोत्सादय विषसर्पभयं शमय शमय
चोरभयं-मारय-मारय मम शत्रू-नुच्च्टा-योच्चाटय शूलेन-विदारय विदारय
कुठारेण-भिन्धि-भिन्धि खड्गेन छिन्धि-छिन्धि खट्वांगेन विपोथय-विपोथय
मुसलेन निष्पेषय निष्पेषय बाणैः सन्ताडय सन्ताडय
रक्षांसि भीषय भीषय भूतानि विद्रावय विद्रावय
कूष्माण्डवेतालमारीगणब्रह्मराक्षसां संत्रासय संत्रासय ममाभयं
कुरु कुरु वित्रस्तं मामाश्वासयाश्वासय नरकभयान्मामुद्धारयोद्धारय
सञ्जीवय सञ्जीवय क्षुत्तृभ्यां मामाप्याययाप्यायय
दुःखातुरं मामानन्दयानन्दय शिवकवचेन
मामाच्छादयाच्छादय त्र्यम्बक

||ऋषभ उवाच||

इत्येतत्कवचं शैवं वरदं व्याहृतं मया |
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् || २८ ||

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् |
न तस्य जायते क्वापि भयं शम्भोरनुग्रहात् || २९ ||

क्षीणायुर्मृत्युमापन्नो महारोगहतोऽपि वा |
सद्यः सुखमवाप्नोति दीर्घमायुश्चविंदति || ३० ||

सर्वदारिद्र्य शमनं सौमँगल्य विवर्धनम् |
यो धत्ते कवचं शैवं सदेवैरपि पूज्यते || ३१ ||

महापातकसंघातै र्मुच्यते चोपपातकैः |
देहान्ते शिवमाप्नोति शिववर्मानुभावतः || ३२ ||

त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् |
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि || ३३ ||

|| सूत उवाच ||

इत्युक्त्वाऋषभो योगी तस्मै पार्थिव सूनवे |
ददौ शङ्खं महारावं खड्गं चारिनिषूदनम् ||

पुनश्च भस्म समन्त्र्य तदङ्गं परितोऽस्पृशत् |
गजानां षट्सहस्रस्य द्विगुणस्य बलं ददौ ||

भस्मप्रभावात्संप्राप्तबलैश्वर्यधृतिस्मृतिः |
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ||

तमाह प्राञ्जलि भूयः स योगी नृपनंदनम् |
एष खड्गो मया दत्तस्तपोमन्त्रानुभावितः ||

शितधारमिमंखड्गं यस्मै दर्शयसे स्फुटम् |
स सद्यो म्रियतेशत्रुः साक्षान्मृत्युरपि स्वयम् ||

अस्य शङ्खस्य निर्ह्लादं ये शृण्वन्ति तवाहिताः |
ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः ||

खड्गशंखाविमौ दिव्यौ परसैन्य निवाशिनौ |
आत्मसैन्यस्यपक्षाणां शौर्यतेजोविवर्धनो ||

एतयोश्च प्रभावेण शैवेन कवचेन च |
द्विषट्सहस्त्रनागानां बलेन महतापि च ||

भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि |
प्राप्य सिंहासनं पित्र्यं गोप्तासि पृथिवीमिमाम् ||

इति भद्रायुषं सम्यगनुशास्य समातृकम् |
ताभ्यां पूजितः सोऽथ योगी स्वैरगतिर्ययो ||

|| इति श्रीस्कन्द-पुराणे तृतीय ब्रह्मोत्तर-खण्डे अमोघ-शिव कवचं सम्पूर्णम् ||

अमोघ शिव कवच के लाभ ( amodh shiv kavach benefits)

यह शिव-अमोघ-कवच बहुत ही फलदायक और शक्तिशाली शिव-कवच ​​है | यह समस्त प्रकार के भय (डर) को दूर करता है। इसके प्रभाव से मृत्यु के स्थान के निकट पहुंचे रोगी को शीघ्र ही स्वस्थ-लंबी आयु प्रधान करता है। इसके पाठ से आर्थिक अभाव से पीड़ित व्यक्ति की सारी गरीबी दूर हो जाती है | इस शिव- कवच का प्रतिदिन पाठ करने से सुख-वैभव तथा लक्ष्मी जी की प्राप्ति होती है।

 

 

अमोघ-शिव-कवच का पाठ कब से प्रारंभ करना चाहिए ?

शीघ्र फल प्राप्ति के लिए किसी भी सोमवार से या फिर सावन- माह में इस कवच का पाठ करना आरम्भ(start) कर सकते है |

यह भी अवश्य पड़े Read this:

Leave a Comment